- अवधिः _avadhiḥ
- अवधिः [अव-धा-कि]1 Application, attention.-2 Boundary, limit exclusive or inclusive, (in time or space); conclusion, determination; एकैकस्य जगत्त्रयप्रमथनत्राणाव- धिर्योग्यता Mv.1.46; रवितेजसामवधिनाधिवेष्टितम् Ki.12.22.-3 Furthest limit; दृष्ट आह्लादनीयानामवधिः K.124; स्मरशापाव- धिदां सरस्वतीम् Ku.4.43; conclusion; oft. at the end of comp., in the sense of 'ending with', 'as far as', 'till'; एष ते जीवितावधिः प्रवादः U.1. तत्प्रत्यागमनकालावधयो$पि तावत् ध्रियन्तां प्राणाः K.171; व्याडी रक्षतु मे देहं ततः प्रत्यागमावधि Ks.4.1; स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः Ak.-4 Period of time, time; सर्वे निदाघावधिना प्रमृष्टाः R.16.52; शेषान् मासान् विरहदिवसस्थापितस्यावधेर्वा Me.89; अपि समाप्तः वनवासस्यावधिः Mv.7,2.48; विवाहं मासावधिकमकल्पयत् Dk.54,174; K. 328; Ki.12.17; यदवधि-तदवधि from or ever since, till Bv.2.79; अथ चेदवधिः प्रतीक्ष्यते Ki.2.16.-5 An engage ment, appointment; रमणीयो$वधिर्विधिना विसंवादितः Ś.6.-6 A division, district, department; जनपदतदवध्योश्च P.IV.2.124.-7 A hole, pit.-8 Authority, standard (प्रमाण); वयं तु भरतादेशावधिं कृत्वा हरीश्वर Rām.4.18.25. ˚ता, ˚त्वम् limit, limitation.-Comp. -ज्ञानम् The faculty of perceiving ever what is not within the reach of the senses; N. of the third degree of knowledge; (मतिज्ञान, श्रुतिज्ञान, अवधिज्ञान, मनःपर्यायज्ञान, केवलज्ञान Jaina).
Sanskrit-English dictionary. 2013.